Declension table of ?ruṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeruṭhyamānam ruṭhyamāne ruṭhyamānāni
Vocativeruṭhyamāna ruṭhyamāne ruṭhyamānāni
Accusativeruṭhyamānam ruṭhyamāne ruṭhyamānāni
Instrumentalruṭhyamānena ruṭhyamānābhyām ruṭhyamānaiḥ
Dativeruṭhyamānāya ruṭhyamānābhyām ruṭhyamānebhyaḥ
Ablativeruṭhyamānāt ruṭhyamānābhyām ruṭhyamānebhyaḥ
Genitiveruṭhyamānasya ruṭhyamānayoḥ ruṭhyamānānām
Locativeruṭhyamāne ruṭhyamānayoḥ ruṭhyamāneṣu

Compound ruṭhyamāna -

Adverb -ruṭhyamānam -ruṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria