Declension table of ?ruṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeruṭhyamānaḥ ruṭhyamānau ruṭhyamānāḥ
Vocativeruṭhyamāna ruṭhyamānau ruṭhyamānāḥ
Accusativeruṭhyamānam ruṭhyamānau ruṭhyamānān
Instrumentalruṭhyamānena ruṭhyamānābhyām ruṭhyamānaiḥ ruṭhyamānebhiḥ
Dativeruṭhyamānāya ruṭhyamānābhyām ruṭhyamānebhyaḥ
Ablativeruṭhyamānāt ruṭhyamānābhyām ruṭhyamānebhyaḥ
Genitiveruṭhyamānasya ruṭhyamānayoḥ ruṭhyamānānām
Locativeruṭhyamāne ruṭhyamānayoḥ ruṭhyamāneṣu

Compound ruṭhyamāna -

Adverb -ruṭhyamānam -ruṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria