तिङन्तावली ?रुठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोठति रोठतः रोठन्ति
मध्यमरोठसि रोठथः रोठथ
उत्तमरोठामि रोठावः रोठामः


आत्मनेपदेएकद्विबहु
प्रथमरोठते रोठेते रोठन्ते
मध्यमरोठसे रोठेथे रोठध्वे
उत्तमरोठे रोठावहे रोठामहे


कर्मणिएकद्विबहु
प्रथमरुठ्यते रुठ्येते रुठ्यन्ते
मध्यमरुठ्यसे रुठ्येथे रुठ्यध्वे
उत्तमरुठ्ये रुठ्यावहे रुठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोठत् अरोठताम् अरोठन्
मध्यमअरोठः अरोठतम् अरोठत
उत्तमअरोठम् अरोठाव अरोठाम


आत्मनेपदेएकद्विबहु
प्रथमअरोठत अरोठेताम् अरोठन्त
मध्यमअरोठथाः अरोठेथाम् अरोठध्वम्
उत्तमअरोठे अरोठावहि अरोठामहि


कर्मणिएकद्विबहु
प्रथमअरुठ्यत अरुठ्येताम् अरुठ्यन्त
मध्यमअरुठ्यथाः अरुठ्येथाम् अरुठ्यध्वम्
उत्तमअरुठ्ये अरुठ्यावहि अरुठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोठेत् रोठेताम् रोठेयुः
मध्यमरोठेः रोठेतम् रोठेत
उत्तमरोठेयम् रोठेव रोठेम


आत्मनेपदेएकद्विबहु
प्रथमरोठेत रोठेयाताम् रोठेरन्
मध्यमरोठेथाः रोठेयाथाम् रोठेध्वम्
उत्तमरोठेय रोठेवहि रोठेमहि


कर्मणिएकद्विबहु
प्रथमरुठ्येत रुठ्येयाताम् रुठ्येरन्
मध्यमरुठ्येथाः रुठ्येयाथाम् रुठ्येध्वम्
उत्तमरुठ्येय रुठ्येवहि रुठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोठतु रोठताम् रोठन्तु
मध्यमरोठ रोठतम् रोठत
उत्तमरोठानि रोठाव रोठाम


आत्मनेपदेएकद्विबहु
प्रथमरोठताम् रोठेताम् रोठन्ताम्
मध्यमरोठस्व रोठेथाम् रोठध्वम्
उत्तमरोठै रोठावहै रोठामहै


कर्मणिएकद्विबहु
प्रथमरुठ्यताम् रुठ्येताम् रुठ्यन्ताम्
मध्यमरुठ्यस्व रुठ्येथाम् रुठ्यध्वम्
उत्तमरुठ्यै रुठ्यावहै रुठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोठिष्यति रोठिष्यतः रोठिष्यन्ति
मध्यमरोठिष्यसि रोठिष्यथः रोठिष्यथ
उत्तमरोठिष्यामि रोठिष्यावः रोठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोठिष्यते रोठिष्येते रोठिष्यन्ते
मध्यमरोठिष्यसे रोठिष्येथे रोठिष्यध्वे
उत्तमरोठिष्ये रोठिष्यावहे रोठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोठिता रोठितारौ रोठितारः
मध्यमरोठितासि रोठितास्थः रोठितास्थ
उत्तमरोठितास्मि रोठितास्वः रोठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोठ रुरुठतुः रुरुठुः
मध्यमरुरोठिथ रुरुठथुः रुरुठ
उत्तमरुरोठ रुरुठिव रुरुठिम


आत्मनेपदेएकद्विबहु
प्रथमरुरुठे रुरुठाते रुरुठिरे
मध्यमरुरुठिषे रुरुठाथे रुरुठिध्वे
उत्तमरुरुठे रुरुठिवहे रुरुठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुठ्यात् रुठ्यास्ताम् रुठ्यासुः
मध्यमरुठ्याः रुठ्यास्तम् रुठ्यास्त
उत्तमरुठ्यासम् रुठ्यास्व रुठ्यास्म

कृदन्त

क्त
रुट्ठ m. n. रुट्ठा f.

क्तवतु
रुट्ठवत् m. n. रुट्ठवती f.

शतृ
रोठत् m. n. रोठन्ती f.

शानच्
रोठमान m. n. रोठमाना f.

शानच् कर्मणि
रुठ्यमान m. n. रुठ्यमाना f.

लुडादेश पर
रोठिष्यत् m. n. रोठिष्यन्ती f.

लुडादेश आत्म
रोठिष्यमाण m. n. रोठिष्यमाणा f.

तव्य
रोठितव्य m. n. रोठितव्या f.

यत्
रोठ्य m. n. रोठ्या f.

अनीयर्
रोठनीय m. n. रोठनीया f.

लिडादेश पर
रुरुठ्वस् m. n. रुरुठुषी f.

लिडादेश आत्म
रुरुठान m. n. रुरुठाना f.

अव्यय

तुमुन्
रोठितुम्

क्त्वा
रुट्ठ्वा

ल्यप्
॰रुठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria