Declension table of ?roṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeroṭhiṣyan roṭhiṣyantau roṭhiṣyantaḥ
Vocativeroṭhiṣyan roṭhiṣyantau roṭhiṣyantaḥ
Accusativeroṭhiṣyantam roṭhiṣyantau roṭhiṣyataḥ
Instrumentalroṭhiṣyatā roṭhiṣyadbhyām roṭhiṣyadbhiḥ
Dativeroṭhiṣyate roṭhiṣyadbhyām roṭhiṣyadbhyaḥ
Ablativeroṭhiṣyataḥ roṭhiṣyadbhyām roṭhiṣyadbhyaḥ
Genitiveroṭhiṣyataḥ roṭhiṣyatoḥ roṭhiṣyatām
Locativeroṭhiṣyati roṭhiṣyatoḥ roṭhiṣyatsu

Compound roṭhiṣyat -

Adverb -roṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria