Declension table of ?roṭhat

Deva

NeuterSingularDualPlural
Nominativeroṭhat roṭhantī roṭhatī roṭhanti
Vocativeroṭhat roṭhantī roṭhatī roṭhanti
Accusativeroṭhat roṭhantī roṭhatī roṭhanti
Instrumentalroṭhatā roṭhadbhyām roṭhadbhiḥ
Dativeroṭhate roṭhadbhyām roṭhadbhyaḥ
Ablativeroṭhataḥ roṭhadbhyām roṭhadbhyaḥ
Genitiveroṭhataḥ roṭhatoḥ roṭhatām
Locativeroṭhati roṭhatoḥ roṭhatsu

Adverb -roṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria