Declension table of ?ruruṭhāna

Deva

NeuterSingularDualPlural
Nominativeruruṭhānam ruruṭhāne ruruṭhānāni
Vocativeruruṭhāna ruruṭhāne ruruṭhānāni
Accusativeruruṭhānam ruruṭhāne ruruṭhānāni
Instrumentalruruṭhānena ruruṭhānābhyām ruruṭhānaiḥ
Dativeruruṭhānāya ruruṭhānābhyām ruruṭhānebhyaḥ
Ablativeruruṭhānāt ruruṭhānābhyām ruruṭhānebhyaḥ
Genitiveruruṭhānasya ruruṭhānayoḥ ruruṭhānānām
Locativeruruṭhāne ruruṭhānayoḥ ruruṭhāneṣu

Compound ruruṭhāna -

Adverb -ruruṭhānam -ruruṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria