Declension table of ?roṭhantī

Deva

FeminineSingularDualPlural
Nominativeroṭhantī roṭhantyau roṭhantyaḥ
Vocativeroṭhanti roṭhantyau roṭhantyaḥ
Accusativeroṭhantīm roṭhantyau roṭhantīḥ
Instrumentalroṭhantyā roṭhantībhyām roṭhantībhiḥ
Dativeroṭhantyai roṭhantībhyām roṭhantībhyaḥ
Ablativeroṭhantyāḥ roṭhantībhyām roṭhantībhyaḥ
Genitiveroṭhantyāḥ roṭhantyoḥ roṭhantīnām
Locativeroṭhantyām roṭhantyoḥ roṭhantīṣu

Compound roṭhanti - roṭhantī -

Adverb -roṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria