Declension table of ?roṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativeroṭhiṣyat roṭhiṣyantī roṭhiṣyatī roṭhiṣyanti
Vocativeroṭhiṣyat roṭhiṣyantī roṭhiṣyatī roṭhiṣyanti
Accusativeroṭhiṣyat roṭhiṣyantī roṭhiṣyatī roṭhiṣyanti
Instrumentalroṭhiṣyatā roṭhiṣyadbhyām roṭhiṣyadbhiḥ
Dativeroṭhiṣyate roṭhiṣyadbhyām roṭhiṣyadbhyaḥ
Ablativeroṭhiṣyataḥ roṭhiṣyadbhyām roṭhiṣyadbhyaḥ
Genitiveroṭhiṣyataḥ roṭhiṣyatoḥ roṭhiṣyatām
Locativeroṭhiṣyati roṭhiṣyatoḥ roṭhiṣyatsu

Adverb -roṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria