Declension table of ?ruruṭhāna

Deva

MasculineSingularDualPlural
Nominativeruruṭhānaḥ ruruṭhānau ruruṭhānāḥ
Vocativeruruṭhāna ruruṭhānau ruruṭhānāḥ
Accusativeruruṭhānam ruruṭhānau ruruṭhānān
Instrumentalruruṭhānena ruruṭhānābhyām ruruṭhānaiḥ ruruṭhānebhiḥ
Dativeruruṭhānāya ruruṭhānābhyām ruruṭhānebhyaḥ
Ablativeruruṭhānāt ruruṭhānābhyām ruruṭhānebhyaḥ
Genitiveruruṭhānasya ruruṭhānayoḥ ruruṭhānānām
Locativeruruṭhāne ruruṭhānayoḥ ruruṭhāneṣu

Compound ruruṭhāna -

Adverb -ruruṭhānam -ruruṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria