Declension table of ?roṭhat

Deva

MasculineSingularDualPlural
Nominativeroṭhan roṭhantau roṭhantaḥ
Vocativeroṭhan roṭhantau roṭhantaḥ
Accusativeroṭhantam roṭhantau roṭhataḥ
Instrumentalroṭhatā roṭhadbhyām roṭhadbhiḥ
Dativeroṭhate roṭhadbhyām roṭhadbhyaḥ
Ablativeroṭhataḥ roṭhadbhyām roṭhadbhyaḥ
Genitiveroṭhataḥ roṭhatoḥ roṭhatām
Locativeroṭhati roṭhatoḥ roṭhatsu

Compound roṭhat -

Adverb -roṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria