Declension table of ?ruṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeruṭṭhavān ruṭṭhavantau ruṭṭhavantaḥ
Vocativeruṭṭhavan ruṭṭhavantau ruṭṭhavantaḥ
Accusativeruṭṭhavantam ruṭṭhavantau ruṭṭhavataḥ
Instrumentalruṭṭhavatā ruṭṭhavadbhyām ruṭṭhavadbhiḥ
Dativeruṭṭhavate ruṭṭhavadbhyām ruṭṭhavadbhyaḥ
Ablativeruṭṭhavataḥ ruṭṭhavadbhyām ruṭṭhavadbhyaḥ
Genitiveruṭṭhavataḥ ruṭṭhavatoḥ ruṭṭhavatām
Locativeruṭṭhavati ruṭṭhavatoḥ ruṭṭhavatsu

Compound ruṭṭhavat -

Adverb -ruṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria