Declension table of ?ruṭṭhavat

Deva

NeuterSingularDualPlural
Nominativeruṭṭhavat ruṭṭhavantī ruṭṭhavatī ruṭṭhavanti
Vocativeruṭṭhavat ruṭṭhavantī ruṭṭhavatī ruṭṭhavanti
Accusativeruṭṭhavat ruṭṭhavantī ruṭṭhavatī ruṭṭhavanti
Instrumentalruṭṭhavatā ruṭṭhavadbhyām ruṭṭhavadbhiḥ
Dativeruṭṭhavate ruṭṭhavadbhyām ruṭṭhavadbhyaḥ
Ablativeruṭṭhavataḥ ruṭṭhavadbhyām ruṭṭhavadbhyaḥ
Genitiveruṭṭhavataḥ ruṭṭhavatoḥ ruṭṭhavatām
Locativeruṭṭhavati ruṭṭhavatoḥ ruṭṭhavatsu

Adverb -ruṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria