Declension table of ?roṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeroṭhiṣyantī roṭhiṣyantyau roṭhiṣyantyaḥ
Vocativeroṭhiṣyanti roṭhiṣyantyau roṭhiṣyantyaḥ
Accusativeroṭhiṣyantīm roṭhiṣyantyau roṭhiṣyantīḥ
Instrumentalroṭhiṣyantyā roṭhiṣyantībhyām roṭhiṣyantībhiḥ
Dativeroṭhiṣyantyai roṭhiṣyantībhyām roṭhiṣyantībhyaḥ
Ablativeroṭhiṣyantyāḥ roṭhiṣyantībhyām roṭhiṣyantībhyaḥ
Genitiveroṭhiṣyantyāḥ roṭhiṣyantyoḥ roṭhiṣyantīnām
Locativeroṭhiṣyantyām roṭhiṣyantyoḥ roṭhiṣyantīṣu

Compound roṭhiṣyanti - roṭhiṣyantī -

Adverb -roṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria