Declension table of ?ruruṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeruruṭhuṣī ruruṭhuṣyau ruruṭhuṣyaḥ
Vocativeruruṭhuṣi ruruṭhuṣyau ruruṭhuṣyaḥ
Accusativeruruṭhuṣīm ruruṭhuṣyau ruruṭhuṣīḥ
Instrumentalruruṭhuṣyā ruruṭhuṣībhyām ruruṭhuṣībhiḥ
Dativeruruṭhuṣyai ruruṭhuṣībhyām ruruṭhuṣībhyaḥ
Ablativeruruṭhuṣyāḥ ruruṭhuṣībhyām ruruṭhuṣībhyaḥ
Genitiveruruṭhuṣyāḥ ruruṭhuṣyoḥ ruruṭhuṣīṇām
Locativeruruṭhuṣyām ruruṭhuṣyoḥ ruruṭhuṣīṣu

Compound ruruṭhuṣi - ruruṭhuṣī -

Adverb -ruruṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria