Conjugation tables of ?roḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstroḍāmi roḍāvaḥ roḍāmaḥ
Secondroḍasi roḍathaḥ roḍatha
Thirdroḍati roḍataḥ roḍanti


MiddleSingularDualPlural
Firstroḍe roḍāvahe roḍāmahe
Secondroḍase roḍethe roḍadhve
Thirdroḍate roḍete roḍante


PassiveSingularDualPlural
Firstroḍye roḍyāvahe roḍyāmahe
Secondroḍyase roḍyethe roḍyadhve
Thirdroḍyate roḍyete roḍyante


Imperfect

ActiveSingularDualPlural
Firstaroḍam aroḍāva aroḍāma
Secondaroḍaḥ aroḍatam aroḍata
Thirdaroḍat aroḍatām aroḍan


MiddleSingularDualPlural
Firstaroḍe aroḍāvahi aroḍāmahi
Secondaroḍathāḥ aroḍethām aroḍadhvam
Thirdaroḍata aroḍetām aroḍanta


PassiveSingularDualPlural
Firstaroḍye aroḍyāvahi aroḍyāmahi
Secondaroḍyathāḥ aroḍyethām aroḍyadhvam
Thirdaroḍyata aroḍyetām aroḍyanta


Optative

ActiveSingularDualPlural
Firstroḍeyam roḍeva roḍema
Secondroḍeḥ roḍetam roḍeta
Thirdroḍet roḍetām roḍeyuḥ


MiddleSingularDualPlural
Firstroḍeya roḍevahi roḍemahi
Secondroḍethāḥ roḍeyāthām roḍedhvam
Thirdroḍeta roḍeyātām roḍeran


PassiveSingularDualPlural
Firstroḍyeya roḍyevahi roḍyemahi
Secondroḍyethāḥ roḍyeyāthām roḍyedhvam
Thirdroḍyeta roḍyeyātām roḍyeran


Imperative

ActiveSingularDualPlural
Firstroḍāni roḍāva roḍāma
Secondroḍa roḍatam roḍata
Thirdroḍatu roḍatām roḍantu


MiddleSingularDualPlural
Firstroḍai roḍāvahai roḍāmahai
Secondroḍasva roḍethām roḍadhvam
Thirdroḍatām roḍetām roḍantām


PassiveSingularDualPlural
Firstroḍyai roḍyāvahai roḍyāmahai
Secondroḍyasva roḍyethām roḍyadhvam
Thirdroḍyatām roḍyetām roḍyantām


Future

ActiveSingularDualPlural
Firstroḍiṣyāmi roḍiṣyāvaḥ roḍiṣyāmaḥ
Secondroḍiṣyasi roḍiṣyathaḥ roḍiṣyatha
Thirdroḍiṣyati roḍiṣyataḥ roḍiṣyanti


MiddleSingularDualPlural
Firstroḍiṣye roḍiṣyāvahe roḍiṣyāmahe
Secondroḍiṣyase roḍiṣyethe roḍiṣyadhve
Thirdroḍiṣyate roḍiṣyete roḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroḍitāsmi roḍitāsvaḥ roḍitāsmaḥ
Secondroḍitāsi roḍitāsthaḥ roḍitāstha
Thirdroḍitā roḍitārau roḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstraroḍa raroḍiva raroḍima
Secondraroḍitha raroḍathuḥ raroḍa
Thirdraroḍa raroḍatuḥ raroḍuḥ


MiddleSingularDualPlural
Firstraroḍe raroḍivahe raroḍimahe
Secondraroḍiṣe raroḍāthe raroḍidhve
Thirdraroḍe raroḍāte raroḍire


Benedictive

ActiveSingularDualPlural
Firstroḍyāsam roḍyāsva roḍyāsma
Secondroḍyāḥ roḍyāstam roḍyāsta
Thirdroḍyāt roḍyāstām roḍyāsuḥ

Participles

Past Passive Participle
roṭṭa m. n. roṭṭā f.

Past Active Participle
roṭṭavat m. n. roṭṭavatī f.

Present Active Participle
roḍat m. n. roḍantī f.

Present Middle Participle
roḍamāna m. n. roḍamānā f.

Present Passive Participle
roḍyamāna m. n. roḍyamānā f.

Future Active Participle
roḍiṣyat m. n. roḍiṣyantī f.

Future Middle Participle
roḍiṣyamāṇa m. n. roḍiṣyamāṇā f.

Future Passive Participle
roḍitavya m. n. roḍitavyā f.

Future Passive Participle
roḍya m. n. roḍyā f.

Future Passive Participle
roḍanīya m. n. roḍanīyā f.

Perfect Active Participle
raroḍvas m. n. raroḍuṣī f.

Perfect Middle Participle
raroḍāna m. n. raroḍānā f.

Indeclinable forms

Infinitive
roḍitum

Absolutive
roṭṭvā

Absolutive
-roḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria