Declension table of ?roḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeroḍiṣyantī roḍiṣyantyau roḍiṣyantyaḥ
Vocativeroḍiṣyanti roḍiṣyantyau roḍiṣyantyaḥ
Accusativeroḍiṣyantīm roḍiṣyantyau roḍiṣyantīḥ
Instrumentalroḍiṣyantyā roḍiṣyantībhyām roḍiṣyantībhiḥ
Dativeroḍiṣyantyai roḍiṣyantībhyām roḍiṣyantībhyaḥ
Ablativeroḍiṣyantyāḥ roḍiṣyantībhyām roḍiṣyantībhyaḥ
Genitiveroḍiṣyantyāḥ roḍiṣyantyoḥ roḍiṣyantīnām
Locativeroḍiṣyantyām roḍiṣyantyoḥ roḍiṣyantīṣu

Compound roḍiṣyanti - roḍiṣyantī -

Adverb -roḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria