Declension table of ?roḍyamāna

Deva

MasculineSingularDualPlural
Nominativeroḍyamānaḥ roḍyamānau roḍyamānāḥ
Vocativeroḍyamāna roḍyamānau roḍyamānāḥ
Accusativeroḍyamānam roḍyamānau roḍyamānān
Instrumentalroḍyamānena roḍyamānābhyām roḍyamānaiḥ roḍyamānebhiḥ
Dativeroḍyamānāya roḍyamānābhyām roḍyamānebhyaḥ
Ablativeroḍyamānāt roḍyamānābhyām roḍyamānebhyaḥ
Genitiveroḍyamānasya roḍyamānayoḥ roḍyamānānām
Locativeroḍyamāne roḍyamānayoḥ roḍyamāneṣu

Compound roḍyamāna -

Adverb -roḍyamānam -roḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria