Declension table of ?roḍamānā

Deva

FeminineSingularDualPlural
Nominativeroḍamānā roḍamāne roḍamānāḥ
Vocativeroḍamāne roḍamāne roḍamānāḥ
Accusativeroḍamānām roḍamāne roḍamānāḥ
Instrumentalroḍamānayā roḍamānābhyām roḍamānābhiḥ
Dativeroḍamānāyai roḍamānābhyām roḍamānābhyaḥ
Ablativeroḍamānāyāḥ roḍamānābhyām roḍamānābhyaḥ
Genitiveroḍamānāyāḥ roḍamānayoḥ roḍamānānām
Locativeroḍamānāyām roḍamānayoḥ roḍamānāsu

Adverb -roḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria