Declension table of ?roḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeroḍiṣyan roḍiṣyantau roḍiṣyantaḥ
Vocativeroḍiṣyan roḍiṣyantau roḍiṣyantaḥ
Accusativeroḍiṣyantam roḍiṣyantau roḍiṣyataḥ
Instrumentalroḍiṣyatā roḍiṣyadbhyām roḍiṣyadbhiḥ
Dativeroḍiṣyate roḍiṣyadbhyām roḍiṣyadbhyaḥ
Ablativeroḍiṣyataḥ roḍiṣyadbhyām roḍiṣyadbhyaḥ
Genitiveroḍiṣyataḥ roḍiṣyatoḥ roḍiṣyatām
Locativeroḍiṣyati roḍiṣyatoḥ roḍiṣyatsu

Compound roḍiṣyat -

Adverb -roḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria