Declension table of ?roḍitavya

Deva

MasculineSingularDualPlural
Nominativeroḍitavyaḥ roḍitavyau roḍitavyāḥ
Vocativeroḍitavya roḍitavyau roḍitavyāḥ
Accusativeroḍitavyam roḍitavyau roḍitavyān
Instrumentalroḍitavyena roḍitavyābhyām roḍitavyaiḥ roḍitavyebhiḥ
Dativeroḍitavyāya roḍitavyābhyām roḍitavyebhyaḥ
Ablativeroḍitavyāt roḍitavyābhyām roḍitavyebhyaḥ
Genitiveroḍitavyasya roḍitavyayoḥ roḍitavyānām
Locativeroḍitavye roḍitavyayoḥ roḍitavyeṣu

Compound roḍitavya -

Adverb -roḍitavyam -roḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria