Declension table of ?roḍyamāna

Deva

NeuterSingularDualPlural
Nominativeroḍyamānam roḍyamāne roḍyamānāni
Vocativeroḍyamāna roḍyamāne roḍyamānāni
Accusativeroḍyamānam roḍyamāne roḍyamānāni
Instrumentalroḍyamānena roḍyamānābhyām roḍyamānaiḥ
Dativeroḍyamānāya roḍyamānābhyām roḍyamānebhyaḥ
Ablativeroḍyamānāt roḍyamānābhyām roḍyamānebhyaḥ
Genitiveroḍyamānasya roḍyamānayoḥ roḍyamānānām
Locativeroḍyamāne roḍyamānayoḥ roḍyamāneṣu

Compound roḍyamāna -

Adverb -roḍyamānam -roḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria