Declension table of ?roḍya

Deva

MasculineSingularDualPlural
Nominativeroḍyaḥ roḍyau roḍyāḥ
Vocativeroḍya roḍyau roḍyāḥ
Accusativeroḍyam roḍyau roḍyān
Instrumentalroḍyena roḍyābhyām roḍyaiḥ roḍyebhiḥ
Dativeroḍyāya roḍyābhyām roḍyebhyaḥ
Ablativeroḍyāt roḍyābhyām roḍyebhyaḥ
Genitiveroḍyasya roḍyayoḥ roḍyānām
Locativeroḍye roḍyayoḥ roḍyeṣu

Compound roḍya -

Adverb -roḍyam -roḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria