Declension table of ?roḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeroḍiṣyamāṇam roḍiṣyamāṇe roḍiṣyamāṇāni
Vocativeroḍiṣyamāṇa roḍiṣyamāṇe roḍiṣyamāṇāni
Accusativeroḍiṣyamāṇam roḍiṣyamāṇe roḍiṣyamāṇāni
Instrumentalroḍiṣyamāṇena roḍiṣyamāṇābhyām roḍiṣyamāṇaiḥ
Dativeroḍiṣyamāṇāya roḍiṣyamāṇābhyām roḍiṣyamāṇebhyaḥ
Ablativeroḍiṣyamāṇāt roḍiṣyamāṇābhyām roḍiṣyamāṇebhyaḥ
Genitiveroḍiṣyamāṇasya roḍiṣyamāṇayoḥ roḍiṣyamāṇānām
Locativeroḍiṣyamāṇe roḍiṣyamāṇayoḥ roḍiṣyamāṇeṣu

Compound roḍiṣyamāṇa -

Adverb -roḍiṣyamāṇam -roḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria