Declension table of ?roṭṭavat

Deva

MasculineSingularDualPlural
Nominativeroṭṭavān roṭṭavantau roṭṭavantaḥ
Vocativeroṭṭavan roṭṭavantau roṭṭavantaḥ
Accusativeroṭṭavantam roṭṭavantau roṭṭavataḥ
Instrumentalroṭṭavatā roṭṭavadbhyām roṭṭavadbhiḥ
Dativeroṭṭavate roṭṭavadbhyām roṭṭavadbhyaḥ
Ablativeroṭṭavataḥ roṭṭavadbhyām roṭṭavadbhyaḥ
Genitiveroṭṭavataḥ roṭṭavatoḥ roṭṭavatām
Locativeroṭṭavati roṭṭavatoḥ roṭṭavatsu

Compound roṭṭavat -

Adverb -roṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria