Declension table of ?roṭṭa

Deva

MasculineSingularDualPlural
Nominativeroṭṭaḥ roṭṭau roṭṭāḥ
Vocativeroṭṭa roṭṭau roṭṭāḥ
Accusativeroṭṭam roṭṭau roṭṭān
Instrumentalroṭṭena roṭṭābhyām roṭṭaiḥ roṭṭebhiḥ
Dativeroṭṭāya roṭṭābhyām roṭṭebhyaḥ
Ablativeroṭṭāt roṭṭābhyām roṭṭebhyaḥ
Genitiveroṭṭasya roṭṭayoḥ roṭṭānām
Locativeroṭṭe roṭṭayoḥ roṭṭeṣu

Compound roṭṭa -

Adverb -roṭṭam -roṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria