Declension table of ?roḍiṣyat

Deva

NeuterSingularDualPlural
Nominativeroḍiṣyat roḍiṣyantī roḍiṣyatī roḍiṣyanti
Vocativeroḍiṣyat roḍiṣyantī roḍiṣyatī roḍiṣyanti
Accusativeroḍiṣyat roḍiṣyantī roḍiṣyatī roḍiṣyanti
Instrumentalroḍiṣyatā roḍiṣyadbhyām roḍiṣyadbhiḥ
Dativeroḍiṣyate roḍiṣyadbhyām roḍiṣyadbhyaḥ
Ablativeroḍiṣyataḥ roḍiṣyadbhyām roḍiṣyadbhyaḥ
Genitiveroḍiṣyataḥ roḍiṣyatoḥ roḍiṣyatām
Locativeroḍiṣyati roḍiṣyatoḥ roḍiṣyatsu

Adverb -roḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria