Declension table of ?roḍya

Deva

NeuterSingularDualPlural
Nominativeroḍyam roḍye roḍyāni
Vocativeroḍya roḍye roḍyāni
Accusativeroḍyam roḍye roḍyāni
Instrumentalroḍyena roḍyābhyām roḍyaiḥ
Dativeroḍyāya roḍyābhyām roḍyebhyaḥ
Ablativeroḍyāt roḍyābhyām roḍyebhyaḥ
Genitiveroḍyasya roḍyayoḥ roḍyānām
Locativeroḍye roḍyayoḥ roḍyeṣu

Compound roḍya -

Adverb -roḍyam -roḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria