Declension table of ?roḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeroḍiṣyamāṇaḥ roḍiṣyamāṇau roḍiṣyamāṇāḥ
Vocativeroḍiṣyamāṇa roḍiṣyamāṇau roḍiṣyamāṇāḥ
Accusativeroḍiṣyamāṇam roḍiṣyamāṇau roḍiṣyamāṇān
Instrumentalroḍiṣyamāṇena roḍiṣyamāṇābhyām roḍiṣyamāṇaiḥ roḍiṣyamāṇebhiḥ
Dativeroḍiṣyamāṇāya roḍiṣyamāṇābhyām roḍiṣyamāṇebhyaḥ
Ablativeroḍiṣyamāṇāt roḍiṣyamāṇābhyām roḍiṣyamāṇebhyaḥ
Genitiveroḍiṣyamāṇasya roḍiṣyamāṇayoḥ roḍiṣyamāṇānām
Locativeroḍiṣyamāṇe roḍiṣyamāṇayoḥ roḍiṣyamāṇeṣu

Compound roḍiṣyamāṇa -

Adverb -roḍiṣyamāṇam -roḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria