Declension table of ?raroḍuṣī

Deva

FeminineSingularDualPlural
Nominativeraroḍuṣī raroḍuṣyau raroḍuṣyaḥ
Vocativeraroḍuṣi raroḍuṣyau raroḍuṣyaḥ
Accusativeraroḍuṣīm raroḍuṣyau raroḍuṣīḥ
Instrumentalraroḍuṣyā raroḍuṣībhyām raroḍuṣībhiḥ
Dativeraroḍuṣyai raroḍuṣībhyām raroḍuṣībhyaḥ
Ablativeraroḍuṣyāḥ raroḍuṣībhyām raroḍuṣībhyaḥ
Genitiveraroḍuṣyāḥ raroḍuṣyoḥ raroḍuṣīṇām
Locativeraroḍuṣyām raroḍuṣyoḥ raroḍuṣīṣu

Compound raroḍuṣi - raroḍuṣī -

Adverb -raroḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria