Declension table of ?roḍanīya

Deva

MasculineSingularDualPlural
Nominativeroḍanīyaḥ roḍanīyau roḍanīyāḥ
Vocativeroḍanīya roḍanīyau roḍanīyāḥ
Accusativeroḍanīyam roḍanīyau roḍanīyān
Instrumentalroḍanīyena roḍanīyābhyām roḍanīyaiḥ roḍanīyebhiḥ
Dativeroḍanīyāya roḍanīyābhyām roḍanīyebhyaḥ
Ablativeroḍanīyāt roḍanīyābhyām roḍanīyebhyaḥ
Genitiveroḍanīyasya roḍanīyayoḥ roḍanīyānām
Locativeroḍanīye roḍanīyayoḥ roḍanīyeṣu

Compound roḍanīya -

Adverb -roḍanīyam -roḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria