Conjugation tables of pūj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūjāmi pūjāvaḥ pūjāmaḥ
Secondpūjasi pūjathaḥ pūjatha
Thirdpūjati pūjataḥ pūjanti


MiddleSingularDualPlural
Firstpūje pūjāvahe pūjāmahe
Secondpūjase pūjethe pūjadhve
Thirdpūjate pūjete pūjante


PassiveSingularDualPlural
Firstpūjye pūjyāvahe pūjyāmahe
Secondpūjyase pūjyethe pūjyadhve
Thirdpūjyate pūjyete pūjyante


Imperfect

ActiveSingularDualPlural
Firstapūjam apūjāva apūjāma
Secondapūjaḥ apūjatam apūjata
Thirdapūjat apūjatām apūjan


MiddleSingularDualPlural
Firstapūje apūjāvahi apūjāmahi
Secondapūjathāḥ apūjethām apūjadhvam
Thirdapūjata apūjetām apūjanta


PassiveSingularDualPlural
Firstapūjye apūjyāvahi apūjyāmahi
Secondapūjyathāḥ apūjyethām apūjyadhvam
Thirdapūjyata apūjyetām apūjyanta


Optative

ActiveSingularDualPlural
Firstpūjeyam pūjeva pūjema
Secondpūjeḥ pūjetam pūjeta
Thirdpūjet pūjetām pūjeyuḥ


MiddleSingularDualPlural
Firstpūjeya pūjevahi pūjemahi
Secondpūjethāḥ pūjeyāthām pūjedhvam
Thirdpūjeta pūjeyātām pūjeran


PassiveSingularDualPlural
Firstpūjyeya pūjyevahi pūjyemahi
Secondpūjyethāḥ pūjyeyāthām pūjyedhvam
Thirdpūjyeta pūjyeyātām pūjyeran


Imperative

ActiveSingularDualPlural
Firstpūjāni pūjāva pūjāma
Secondpūja pūjatam pūjata
Thirdpūjatu pūjatām pūjantu


MiddleSingularDualPlural
Firstpūjai pūjāvahai pūjāmahai
Secondpūjasva pūjethām pūjadhvam
Thirdpūjatām pūjetām pūjantām


PassiveSingularDualPlural
Firstpūjyai pūjyāvahai pūjyāmahai
Secondpūjyasva pūjyethām pūjyadhvam
Thirdpūjyatām pūjyetām pūjyantām


Future

ActiveSingularDualPlural
Firstpūjiṣyāmi pūjiṣyāvaḥ pūjiṣyāmaḥ
Secondpūjiṣyasi pūjiṣyathaḥ pūjiṣyatha
Thirdpūjiṣyati pūjiṣyataḥ pūjiṣyanti


MiddleSingularDualPlural
Firstpūjiṣye pūjiṣyāvahe pūjiṣyāmahe
Secondpūjiṣyase pūjiṣyethe pūjiṣyadhve
Thirdpūjiṣyate pūjiṣyete pūjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūjitāsmi pūjitāsvaḥ pūjitāsmaḥ
Secondpūjitāsi pūjitāsthaḥ pūjitāstha
Thirdpūjitā pūjitārau pūjitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupūja pupūjiva pupūjima
Secondpupūjitha pupūjathuḥ pupūja
Thirdpupūja pupūjatuḥ pupūjuḥ


MiddleSingularDualPlural
Firstpupūje pupūjivahe pupūjimahe
Secondpupūjiṣe pupūjāthe pupūjidhve
Thirdpupūje pupūjāte pupūjire


Benedictive

ActiveSingularDualPlural
Firstpūjyāsam pūjyāsva pūjyāsma
Secondpūjyāḥ pūjyāstam pūjyāsta
Thirdpūjyāt pūjyāstām pūjyāsuḥ

Participles

Past Passive Participle
pūjita m. n. pūjitā f.

Past Active Participle
pūjitavat m. n. pūjitavatī f.

Present Active Participle
pūjat m. n. pūjantī f.

Present Middle Participle
pūjamāna m. n. pūjamānā f.

Present Passive Participle
pūjyamāna m. n. pūjyamānā f.

Future Active Participle
pūjiṣyat m. n. pūjiṣyantī f.

Future Middle Participle
pūjiṣyamāṇa m. n. pūjiṣyamāṇā f.

Future Passive Participle
pūjitavya m. n. pūjitavyā f.

Future Passive Participle
pūgya m. n. pūgyā f.

Future Passive Participle
pūjanīya m. n. pūjanīyā f.

Perfect Active Participle
pupūjvas m. n. pupūjuṣī f.

Perfect Middle Participle
pupūjāna m. n. pupūjānā f.

Indeclinable forms

Infinitive
pūjitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria