Declension table of ?pupūjuṣī

Deva

FeminineSingularDualPlural
Nominativepupūjuṣī pupūjuṣyau pupūjuṣyaḥ
Vocativepupūjuṣi pupūjuṣyau pupūjuṣyaḥ
Accusativepupūjuṣīm pupūjuṣyau pupūjuṣīḥ
Instrumentalpupūjuṣyā pupūjuṣībhyām pupūjuṣībhiḥ
Dativepupūjuṣyai pupūjuṣībhyām pupūjuṣībhyaḥ
Ablativepupūjuṣyāḥ pupūjuṣībhyām pupūjuṣībhyaḥ
Genitivepupūjuṣyāḥ pupūjuṣyoḥ pupūjuṣīṇām
Locativepupūjuṣyām pupūjuṣyoḥ pupūjuṣīṣu

Compound pupūjuṣi - pupūjuṣī -

Adverb -pupūjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria