Declension table of ?pūjantī

Deva

FeminineSingularDualPlural
Nominativepūjantī pūjantyau pūjantyaḥ
Vocativepūjanti pūjantyau pūjantyaḥ
Accusativepūjantīm pūjantyau pūjantīḥ
Instrumentalpūjantyā pūjantībhyām pūjantībhiḥ
Dativepūjantyai pūjantībhyām pūjantībhyaḥ
Ablativepūjantyāḥ pūjantībhyām pūjantībhyaḥ
Genitivepūjantyāḥ pūjantyoḥ pūjantīnām
Locativepūjantyām pūjantyoḥ pūjantīṣu

Compound pūjanti - pūjantī -

Adverb -pūjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria