Declension table of ?pūjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūjiṣyamāṇaḥ pūjiṣyamāṇau pūjiṣyamāṇāḥ
Vocativepūjiṣyamāṇa pūjiṣyamāṇau pūjiṣyamāṇāḥ
Accusativepūjiṣyamāṇam pūjiṣyamāṇau pūjiṣyamāṇān
Instrumentalpūjiṣyamāṇena pūjiṣyamāṇābhyām pūjiṣyamāṇaiḥ pūjiṣyamāṇebhiḥ
Dativepūjiṣyamāṇāya pūjiṣyamāṇābhyām pūjiṣyamāṇebhyaḥ
Ablativepūjiṣyamāṇāt pūjiṣyamāṇābhyām pūjiṣyamāṇebhyaḥ
Genitivepūjiṣyamāṇasya pūjiṣyamāṇayoḥ pūjiṣyamāṇānām
Locativepūjiṣyamāṇe pūjiṣyamāṇayoḥ pūjiṣyamāṇeṣu

Compound pūjiṣyamāṇa -

Adverb -pūjiṣyamāṇam -pūjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria