Declension table of ?pūjitavyā

Deva

FeminineSingularDualPlural
Nominativepūjitavyā pūjitavye pūjitavyāḥ
Vocativepūjitavye pūjitavye pūjitavyāḥ
Accusativepūjitavyām pūjitavye pūjitavyāḥ
Instrumentalpūjitavyayā pūjitavyābhyām pūjitavyābhiḥ
Dativepūjitavyāyai pūjitavyābhyām pūjitavyābhyaḥ
Ablativepūjitavyāyāḥ pūjitavyābhyām pūjitavyābhyaḥ
Genitivepūjitavyāyāḥ pūjitavyayoḥ pūjitavyānām
Locativepūjitavyāyām pūjitavyayoḥ pūjitavyāsu

Adverb -pūjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria