Declension table of ?pūjitavat

Deva

NeuterSingularDualPlural
Nominativepūjitavat pūjitavantī pūjitavatī pūjitavanti
Vocativepūjitavat pūjitavantī pūjitavatī pūjitavanti
Accusativepūjitavat pūjitavantī pūjitavatī pūjitavanti
Instrumentalpūjitavatā pūjitavadbhyām pūjitavadbhiḥ
Dativepūjitavate pūjitavadbhyām pūjitavadbhyaḥ
Ablativepūjitavataḥ pūjitavadbhyām pūjitavadbhyaḥ
Genitivepūjitavataḥ pūjitavatoḥ pūjitavatām
Locativepūjitavati pūjitavatoḥ pūjitavatsu

Adverb -pūjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria