Declension table of ?pūjitavatī

Deva

FeminineSingularDualPlural
Nominativepūjitavatī pūjitavatyau pūjitavatyaḥ
Vocativepūjitavati pūjitavatyau pūjitavatyaḥ
Accusativepūjitavatīm pūjitavatyau pūjitavatīḥ
Instrumentalpūjitavatyā pūjitavatībhyām pūjitavatībhiḥ
Dativepūjitavatyai pūjitavatībhyām pūjitavatībhyaḥ
Ablativepūjitavatyāḥ pūjitavatībhyām pūjitavatībhyaḥ
Genitivepūjitavatyāḥ pūjitavatyoḥ pūjitavatīnām
Locativepūjitavatyām pūjitavatyoḥ pūjitavatīṣu

Compound pūjitavati - pūjitavatī -

Adverb -pūjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria