Declension table of ?pūjitā

Deva

FeminineSingularDualPlural
Nominativepūjitā pūjite pūjitāḥ
Vocativepūjite pūjite pūjitāḥ
Accusativepūjitām pūjite pūjitāḥ
Instrumentalpūjitayā pūjitābhyām pūjitābhiḥ
Dativepūjitāyai pūjitābhyām pūjitābhyaḥ
Ablativepūjitāyāḥ pūjitābhyām pūjitābhyaḥ
Genitivepūjitāyāḥ pūjitayoḥ pūjitānām
Locativepūjitāyām pūjitayoḥ pūjitāsu

Adverb -pūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria