Declension table of ?pūjyamāna

Deva

MasculineSingularDualPlural
Nominativepūjyamānaḥ pūjyamānau pūjyamānāḥ
Vocativepūjyamāna pūjyamānau pūjyamānāḥ
Accusativepūjyamānam pūjyamānau pūjyamānān
Instrumentalpūjyamānena pūjyamānābhyām pūjyamānaiḥ pūjyamānebhiḥ
Dativepūjyamānāya pūjyamānābhyām pūjyamānebhyaḥ
Ablativepūjyamānāt pūjyamānābhyām pūjyamānebhyaḥ
Genitivepūjyamānasya pūjyamānayoḥ pūjyamānānām
Locativepūjyamāne pūjyamānayoḥ pūjyamāneṣu

Compound pūjyamāna -

Adverb -pūjyamānam -pūjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria