Declension table of ?pūjitavat

Deva

MasculineSingularDualPlural
Nominativepūjitavān pūjitavantau pūjitavantaḥ
Vocativepūjitavan pūjitavantau pūjitavantaḥ
Accusativepūjitavantam pūjitavantau pūjitavataḥ
Instrumentalpūjitavatā pūjitavadbhyām pūjitavadbhiḥ
Dativepūjitavate pūjitavadbhyām pūjitavadbhyaḥ
Ablativepūjitavataḥ pūjitavadbhyām pūjitavadbhyaḥ
Genitivepūjitavataḥ pūjitavatoḥ pūjitavatām
Locativepūjitavati pūjitavatoḥ pūjitavatsu

Compound pūjitavat -

Adverb -pūjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria