Declension table of ?pūjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepūjiṣyamāṇam pūjiṣyamāṇe pūjiṣyamāṇāni
Vocativepūjiṣyamāṇa pūjiṣyamāṇe pūjiṣyamāṇāni
Accusativepūjiṣyamāṇam pūjiṣyamāṇe pūjiṣyamāṇāni
Instrumentalpūjiṣyamāṇena pūjiṣyamāṇābhyām pūjiṣyamāṇaiḥ
Dativepūjiṣyamāṇāya pūjiṣyamāṇābhyām pūjiṣyamāṇebhyaḥ
Ablativepūjiṣyamāṇāt pūjiṣyamāṇābhyām pūjiṣyamāṇebhyaḥ
Genitivepūjiṣyamāṇasya pūjiṣyamāṇayoḥ pūjiṣyamāṇānām
Locativepūjiṣyamāṇe pūjiṣyamāṇayoḥ pūjiṣyamāṇeṣu

Compound pūjiṣyamāṇa -

Adverb -pūjiṣyamāṇam -pūjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria