Declension table of ?pūjanīya

Deva

NeuterSingularDualPlural
Nominativepūjanīyam pūjanīye pūjanīyāni
Vocativepūjanīya pūjanīye pūjanīyāni
Accusativepūjanīyam pūjanīye pūjanīyāni
Instrumentalpūjanīyena pūjanīyābhyām pūjanīyaiḥ
Dativepūjanīyāya pūjanīyābhyām pūjanīyebhyaḥ
Ablativepūjanīyāt pūjanīyābhyām pūjanīyebhyaḥ
Genitivepūjanīyasya pūjanīyayoḥ pūjanīyānām
Locativepūjanīye pūjanīyayoḥ pūjanīyeṣu

Compound pūjanīya -

Adverb -pūjanīyam -pūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria