Declension table of ?pūjyamāna

Deva

NeuterSingularDualPlural
Nominativepūjyamānam pūjyamāne pūjyamānāni
Vocativepūjyamāna pūjyamāne pūjyamānāni
Accusativepūjyamānam pūjyamāne pūjyamānāni
Instrumentalpūjyamānena pūjyamānābhyām pūjyamānaiḥ
Dativepūjyamānāya pūjyamānābhyām pūjyamānebhyaḥ
Ablativepūjyamānāt pūjyamānābhyām pūjyamānebhyaḥ
Genitivepūjyamānasya pūjyamānayoḥ pūjyamānānām
Locativepūjyamāne pūjyamānayoḥ pūjyamāneṣu

Compound pūjyamāna -

Adverb -pūjyamānam -pūjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria