Declension table of ?pupūjvas

Deva

MasculineSingularDualPlural
Nominativepupūjvān pupūjvāṃsau pupūjvāṃsaḥ
Vocativepupūjvan pupūjvāṃsau pupūjvāṃsaḥ
Accusativepupūjvāṃsam pupūjvāṃsau pupūjuṣaḥ
Instrumentalpupūjuṣā pupūjvadbhyām pupūjvadbhiḥ
Dativepupūjuṣe pupūjvadbhyām pupūjvadbhyaḥ
Ablativepupūjuṣaḥ pupūjvadbhyām pupūjvadbhyaḥ
Genitivepupūjuṣaḥ pupūjuṣoḥ pupūjuṣām
Locativepupūjuṣi pupūjuṣoḥ pupūjvatsu

Compound pupūjvat -

Adverb -pupūjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria