Declension table of ?pūjiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūjiṣyantī pūjiṣyantyau pūjiṣyantyaḥ
Vocativepūjiṣyanti pūjiṣyantyau pūjiṣyantyaḥ
Accusativepūjiṣyantīm pūjiṣyantyau pūjiṣyantīḥ
Instrumentalpūjiṣyantyā pūjiṣyantībhyām pūjiṣyantībhiḥ
Dativepūjiṣyantyai pūjiṣyantībhyām pūjiṣyantībhyaḥ
Ablativepūjiṣyantyāḥ pūjiṣyantībhyām pūjiṣyantībhyaḥ
Genitivepūjiṣyantyāḥ pūjiṣyantyoḥ pūjiṣyantīnām
Locativepūjiṣyantyām pūjiṣyantyoḥ pūjiṣyantīṣu

Compound pūjiṣyanti - pūjiṣyantī -

Adverb -pūjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria