Conjugation tables of ?pard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpardāmi pardāvaḥ pardāmaḥ
Secondpardasi pardathaḥ pardatha
Thirdpardati pardataḥ pardanti


MiddleSingularDualPlural
Firstparde pardāvahe pardāmahe
Secondpardase pardethe pardadhve
Thirdpardate pardete pardante


PassiveSingularDualPlural
Firstpardye pardyāvahe pardyāmahe
Secondpardyase pardyethe pardyadhve
Thirdpardyate pardyete pardyante


Imperfect

ActiveSingularDualPlural
Firstapardam apardāva apardāma
Secondapardaḥ apardatam apardata
Thirdapardat apardatām apardan


MiddleSingularDualPlural
Firstaparde apardāvahi apardāmahi
Secondapardathāḥ apardethām apardadhvam
Thirdapardata apardetām apardanta


PassiveSingularDualPlural
Firstapardye apardyāvahi apardyāmahi
Secondapardyathāḥ apardyethām apardyadhvam
Thirdapardyata apardyetām apardyanta


Optative

ActiveSingularDualPlural
Firstpardeyam pardeva pardema
Secondpardeḥ pardetam pardeta
Thirdpardet pardetām pardeyuḥ


MiddleSingularDualPlural
Firstpardeya pardevahi pardemahi
Secondpardethāḥ pardeyāthām pardedhvam
Thirdpardeta pardeyātām parderan


PassiveSingularDualPlural
Firstpardyeya pardyevahi pardyemahi
Secondpardyethāḥ pardyeyāthām pardyedhvam
Thirdpardyeta pardyeyātām pardyeran


Imperative

ActiveSingularDualPlural
Firstpardāni pardāva pardāma
Secondparda pardatam pardata
Thirdpardatu pardatām pardantu


MiddleSingularDualPlural
Firstpardai pardāvahai pardāmahai
Secondpardasva pardethām pardadhvam
Thirdpardatām pardetām pardantām


PassiveSingularDualPlural
Firstpardyai pardyāvahai pardyāmahai
Secondpardyasva pardyethām pardyadhvam
Thirdpardyatām pardyetām pardyantām


Future

ActiveSingularDualPlural
Firstpardiṣyāmi pardiṣyāvaḥ pardiṣyāmaḥ
Secondpardiṣyasi pardiṣyathaḥ pardiṣyatha
Thirdpardiṣyati pardiṣyataḥ pardiṣyanti


MiddleSingularDualPlural
Firstpardiṣye pardiṣyāvahe pardiṣyāmahe
Secondpardiṣyase pardiṣyethe pardiṣyadhve
Thirdpardiṣyate pardiṣyete pardiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparditāsmi parditāsvaḥ parditāsmaḥ
Secondparditāsi parditāsthaḥ parditāstha
Thirdparditā parditārau parditāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparda papardiva papardima
Secondpaparditha papardathuḥ paparda
Thirdpaparda papardatuḥ paparduḥ


MiddleSingularDualPlural
Firstpaparde papardivahe papardimahe
Secondpapardiṣe papardāthe papardidhve
Thirdpaparde papardāte papardire


Benedictive

ActiveSingularDualPlural
Firstpardyāsam pardyāsva pardyāsma
Secondpardyāḥ pardyāstam pardyāsta
Thirdpardyāt pardyāstām pardyāsuḥ

Participles

Past Passive Participle
pardita m. n. parditā f.

Past Active Participle
parditavat m. n. parditavatī f.

Present Active Participle
pardat m. n. pardantī f.

Present Middle Participle
pardamāna m. n. pardamānā f.

Present Passive Participle
pardyamāna m. n. pardyamānā f.

Future Active Participle
pardiṣyat m. n. pardiṣyantī f.

Future Middle Participle
pardiṣyamāṇa m. n. pardiṣyamāṇā f.

Future Passive Participle
parditavya m. n. parditavyā f.

Future Passive Participle
pardya m. n. pardyā f.

Future Passive Participle
pardanīya m. n. pardanīyā f.

Perfect Active Participle
papardvas m. n. paparduṣī f.

Perfect Middle Participle
papardāna m. n. papardānā f.

Indeclinable forms

Infinitive
parditum

Absolutive
parditvā

Absolutive
-pardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria