Declension table of ?pardita

Deva

MasculineSingularDualPlural
Nominativeparditaḥ parditau parditāḥ
Vocativepardita parditau parditāḥ
Accusativeparditam parditau parditān
Instrumentalparditena parditābhyām parditaiḥ parditebhiḥ
Dativeparditāya parditābhyām parditebhyaḥ
Ablativeparditāt parditābhyām parditebhyaḥ
Genitiveparditasya parditayoḥ parditānām
Locativepardite parditayoḥ parditeṣu

Compound pardita -

Adverb -parditam -parditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria