Declension table of ?pardyamāna

Deva

MasculineSingularDualPlural
Nominativepardyamānaḥ pardyamānau pardyamānāḥ
Vocativepardyamāna pardyamānau pardyamānāḥ
Accusativepardyamānam pardyamānau pardyamānān
Instrumentalpardyamānena pardyamānābhyām pardyamānaiḥ pardyamānebhiḥ
Dativepardyamānāya pardyamānābhyām pardyamānebhyaḥ
Ablativepardyamānāt pardyamānābhyām pardyamānebhyaḥ
Genitivepardyamānasya pardyamānayoḥ pardyamānānām
Locativepardyamāne pardyamānayoḥ pardyamāneṣu

Compound pardyamāna -

Adverb -pardyamānam -pardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria