Declension table of ?pardiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepardiṣyamāṇaḥ pardiṣyamāṇau pardiṣyamāṇāḥ
Vocativepardiṣyamāṇa pardiṣyamāṇau pardiṣyamāṇāḥ
Accusativepardiṣyamāṇam pardiṣyamāṇau pardiṣyamāṇān
Instrumentalpardiṣyamāṇena pardiṣyamāṇābhyām pardiṣyamāṇaiḥ pardiṣyamāṇebhiḥ
Dativepardiṣyamāṇāya pardiṣyamāṇābhyām pardiṣyamāṇebhyaḥ
Ablativepardiṣyamāṇāt pardiṣyamāṇābhyām pardiṣyamāṇebhyaḥ
Genitivepardiṣyamāṇasya pardiṣyamāṇayoḥ pardiṣyamāṇānām
Locativepardiṣyamāṇe pardiṣyamāṇayoḥ pardiṣyamāṇeṣu

Compound pardiṣyamāṇa -

Adverb -pardiṣyamāṇam -pardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria