Declension table of ?pardiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepardiṣyamāṇam pardiṣyamāṇe pardiṣyamāṇāni
Vocativepardiṣyamāṇa pardiṣyamāṇe pardiṣyamāṇāni
Accusativepardiṣyamāṇam pardiṣyamāṇe pardiṣyamāṇāni
Instrumentalpardiṣyamāṇena pardiṣyamāṇābhyām pardiṣyamāṇaiḥ
Dativepardiṣyamāṇāya pardiṣyamāṇābhyām pardiṣyamāṇebhyaḥ
Ablativepardiṣyamāṇāt pardiṣyamāṇābhyām pardiṣyamāṇebhyaḥ
Genitivepardiṣyamāṇasya pardiṣyamāṇayoḥ pardiṣyamāṇānām
Locativepardiṣyamāṇe pardiṣyamāṇayoḥ pardiṣyamāṇeṣu

Compound pardiṣyamāṇa -

Adverb -pardiṣyamāṇam -pardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria